Durga Saptashati – श्रीदुर्गासप्तशती | पञ्चम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - पञ्चमोऽध्यायः ॥ देवताओं द्वारा देवी की स्तुति,चण्ड-मुण्डके मुख से…
Durga Saptashati – श्रीदुर्गासप्तशती | चतुर्थ अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - चतुर्थोऽध्यायः ॥ इन्द्रादि देवताओं द्वारा देवी की स्तुति ॥…
Durga Saptashati – श्रीदुर्गासप्तशती | तृतीय अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - तृतीयोऽध्यायः ॥ सेनापतियोंसहित महिषासुर का वध ॥ ध्यानम् ॥…
Durga Saptashati – श्रीदुर्गासप्तशती | द्वितीय अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - द्वितीयोऽध्यायः ॥ देवताओं के तेज से देवी का प्रादुर्भाव…
Durga Saptashati – श्रीदुर्गासप्तशती | प्रथम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - प्रथमोऽध्यायः ॥ मेधा ऋषि का राजा सुरथ और समाधि…
Durga Saptashati – श्रीदुर्गासप्तशती | सप्तशतीन्यासः – संस्कृत
॥ सप्तशतीन्यासः ॥ तदनन्तर सप्तशती के विनियोग, न्यास और ध्यान करने चाहिये।…
Durga Saptashati – श्रीदुर्गासप्तशती | नवार्ण विधि – संस्कृत | अथ नवार्णविधिः
॥ अथ नवार्णविधिः ॥ इस प्रकार रात्रिसूक्त और देव्यथर्वशीर्षका पाठ करने के…
Durga Saptashati – श्रीदुर्गासप्तशती | देवी अथर्वशीर्षम् – संस्कृत | श्रीदेव्यथर्वशीर्षम्
॥ श्रीदेव्यथर्वशीर्षम् ॥ ॐ सर्वे वै देवा देवीमुपतस्थुःकासि त्वं महादेवीति॥1॥ साब्रवीत् -…
Durga Saptashati – श्रीदुर्गासप्तशती | अथ तन्त्रोक्तं रात्रिसूक्तम् – संस्कृत
॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥ब्रह्मोवाचत्वं…
Durga Saptashati – श्रीदुर्गासप्तशती | अथ वेदोक्तं रात्रिसूक्तम् संस्कृत
॥ अथ वेदोक्तं रात्रिसूक्तम् ॥ ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः, रात्रिर्देवता,गायत्री…