Durga Saptashati – श्रीदुर्गासप्तशती | दशम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - दशमोऽध्यायः ॥ शुम्भ-वध ॥ ध्यानम् ॥ ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-…
Durga Saptashati – श्रीदुर्गासप्तशती | नवम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - नवमोऽध्यायः ॥ निशुम्भ-वध ॥ ध्यानम् ॥ ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां…
Durga Saptashati – श्रीदुर्गासप्तशती | अष्टम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - अष्टमोऽध्यायः ॥ रक्तबीज-वध ॥ ध्यानम् ॥ ॐ अरुणां करुणातरङ्गिताक्षीं…
Durga Saptashati – श्रीदुर्गासप्तशती | सप्तम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - सप्तमोऽध्यायः ॥ चण्ड और मुण्डका वध ॥ ध्यानम् ॥…
Durga Saptashati – श्रीदुर्गासप्तशती | षष्टम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - षष्ठोऽध्यायः ॥ धूम्रलोचन-वध ॥ ध्यानम् ॥ ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली-…
Durga Saptashati – श्रीदुर्गासप्तशती | पञ्चम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - पञ्चमोऽध्यायः ॥ देवताओं द्वारा देवी की स्तुति,चण्ड-मुण्डके मुख से…
Durga Saptashati – श्रीदुर्गासप्तशती | चतुर्थ अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - चतुर्थोऽध्यायः ॥ इन्द्रादि देवताओं द्वारा देवी की स्तुति ॥…
Durga Saptashati – श्रीदुर्गासप्तशती | तृतीय अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - तृतीयोऽध्यायः ॥ सेनापतियोंसहित महिषासुर का वध ॥ ध्यानम् ॥…
Durga Saptashati – श्रीदुर्गासप्तशती | द्वितीय अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - द्वितीयोऽध्यायः ॥ देवताओं के तेज से देवी का प्रादुर्भाव…
Durga Saptashati – श्रीदुर्गासप्तशती | प्रथम अध्याय – संस्कृत
॥ श्रीदुर्गासप्तशती - प्रथमोऽध्यायः ॥ मेधा ऋषि का राजा सुरथ और समाधि…